Prathamo'dhyāyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रथमोऽध्यायः

abhidharmadīpaḥ

vibhāṣāprabhāvṛttisahitaḥ|

prathamo'dhyāyaḥ|

prathamaḥ pādaḥ|

om svasti| namaḥ sarvajñāya|
[1] yo duḥkhahetuvyupaśāntimārgaṃ pradarśayāmāsa narāmarebhyaḥ|

atra ṣaṣṭhīsamāsaparigrahe sati mārgasatyaṃ pradhānam| tathā coktam-“mārgavido(da)haṃ mārgasya...........” [iti] vistaraḥ| taduktaṃ bhavati-yo devamanuṣyebhyo mārgaṃ pradarśitavāniti|

samāhāralakṣaṇadvandvaparikalpe [tu catu]rṇāmapyāryasatyānāṃ prādhānyam| tathā coktam-“idaṃ duḥkhasatyamiti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu dharmacakṣurudapādi” iti vistaraḥ| taduktaṃ bhavati-yo devamanuṣyebhyaścatvāryāryasatyāni pradarśitavāniti|

tatra duḥkhasatyamekavidhamabhinirvṛttisvābhāvyāt| tathā coktam-“duḥkhā hi bhikṣavo bhavābhinirvṛttiḥ” iti| jātyādyaṣṭaprakāraṃ vā phalabhūtā vā pañcopādānaskandhāḥ| athavā paurvāntikaṃ pañcāṅgamaparāntikaṃ [dvyaṅgaṃ] tadubhayamabhisamasya saptāṅgam|

samudayasatyamekavidhaṃ tṛṣṇānirdeśāt| dvividhaṃ karmakleśātmakatvāt| pañcāṅgāni vā paurvāntikāparāntikāṅgasaṃgrahāt, hetubhūtā vā pañcopādānaskandhāḥ|

nirodhasatyamekaprakāramapratisandhijanmanirodhāt| satyadvayaprahāna(ṇa) bhedād dvividham, sopadhinirupadhiśeṣadhātubhedādvā| tṛ(tri)prakāraṃ vā prahāna(ṇa) virāganirodhadhātubhedāt| catuṣprakāraṃ vā catuṣphalabhedāt|

mārgasatyamekaprakāraṃ samyagdṛṣṭinirdeśāt| dviprakāraṃ vā sāsravānāsrabhedāt, darśaṇa(na) bhāvanābhedādvā| triprakāraṃ śīlasamādhiprajñāskandhabhedāt catuṣprakāraṃ vā prayogāmārgādibhedāt| pratipadbhedādvā| aṣṭaprakāraṃ samyagdṛṣṭyādyaṅgabhāvāt|

ityetāni catvāryāryasatyāni parijñeyaprahātavyasākṣātkartavyabhāvayitavyānīti bhagavān pradarśayāmāsa narāmarebhyasteṣāṃ satyadarśaṇa (na) bhavyatvāttadarthamudbhūtatvā[t]| atastāneva mārgapradarśaṇa (na)karmaṇābhipretā [n]| atasteṣu saṃpraghā(dā)nābhidhāyinī caturthī|

taṃ satpathajñaṃ praṇipatya buddhaṃ śāstraṃ kariṣyāmyabhidharmadīpam||

‘tam’ iti yaḥ prativiśiṣṭaviśeṣaṇaparichinnayacchabdacodanayo (yā) parigṛhītaḥ sa tacchabdena pūrvaprakṛtāpekṣopajanitayacchabdasaṃbandhena saṃspṛśyate| saṃścāsau panthāśca satpathaḥ| athavā satāṃ panthāḥ satpathaḥ| taṃ satpathaṃ jānīta iti satpathajñaḥ| ‘taṃ satpathajñaṃ prati(ṇi)patya’ iti kāyavāṅmanaskarmabhirabhyarthyetyarthaḥ|

‘buddham’ iti viśiṣṭaviśeṣaṇaparicchinno'pi buddhānusāripudgalapratipattyarthaṃ sākṣātpratītapadārthakena nāmnāpadiśyate buddha iti| atra buddhaśabdasya prasiddhiḥ budherakarmakatvavivakṣāyāṃ karttari kto bhavati| sarve vā jñānārthā gatyarthā iti karmakarttari ktavidhānam| abhidhānalakṣaṇatvācca kṛttaddhitasamāsānāmacodyam| dṛṣṭaṃ cedaṃ buddha ityabhidhānaṃ karttari loke prayujyamānam| tadyathā nidrāvigame padārthānubodhe'vidyānirāse ca vibuddhaḥ prabuddho devadatta iti| evaṃ bhagavānapyavidyānidrāvigamāt, sarvārthāvabodhācca buddho vibuddhaḥ prabuddha ityucyate| yathā vā paripākaviśeṣāt svayameva buddhaṃ padmamevaṃ bhagavānapi prajñādiguṇaprakarṣaparipākād buddho vibuddhaḥ prabuddha iti| sarvaśiṣṭaprayogācca| dṛṣṭo hyatra śiṣṭaprayogaḥ| yathoktaṃ vyāsena|

“etadbuddhā (ddhvā) bhā (bha)ved buddhaḥ kimanyad buddhalakṣaṇam” iti|
tasmādaśiṣṭacodyeṣvanādaraḥ|

atra puṇaḥ (naḥ) ślokasya pūrvārdhe parārthasaṃpādakaṃ vaiśāradyadvayaṃ pradarśitam| tṛtīye pāde svārthasampa[d]dyotakaṃ vaiśāradyadvayamāviṣkṛtam| na hyakṣīṇāsravaḥ śakto mārgamākhyātumiti| na cāsamyaksaṃbuddhaḥ sarvadharmānabhisaṃboddhumalamiti|
kathaṃ puṇa (na) reta

digātmāno vaiśeṣikaparikalpitā asattvādeva naiva nityāḥ nānityāḥ| asattvaṃ pūrvamā [vi] ṣkṛtam|

sāṃkhyīyamapi pradhānaṃ na nityam| kutaḥ ? traiguṇyasya

[2] sattvādyananyathābhāve vyaktābhāvaḥ prasajyate|
tadvikārādvikāritvaṃ prakṛtestadabhedataḥ||

yadi sattvādayo [guṇāḥ] nānyathā bhavanti hrāsavṛddhibhāvena, na tarhi kiñcittebhyo vyaktamutpadyate| athānyathā bhavanti, anityāstarhi prāpnuvanti| karmavaśādadoṣa iti cet, atra brūmaḥ|

[3] na karma svakatotsargāt

yadi pratipuruṣaṃ karmāṇi buddhipūrvāṇyabuddhikṛtāni vā pradhāne vidyante sādhāraṇapradhānakalpanāvaiyarthyaṃ tarhi prāptamiti| kiñca,

jñavyaktātmakatā malāḥ|
prākpakṣe muktyabhāvaśca dvitīye'nye'pyupaplavāḥ||

yadi tāni karmāṇi puruṣātmakāni natve(nve)vaṃ sati mokṣābhāvaḥ prāpnoti| puruṣanityatve karmaṇi(ni)tya[tva]prasaṅgāt| ‘ca’śabdāt puruṣakartṛtvādidoṣa(ṣā)śca| ‘dvitīye'nye'pyupaplavāḥ|’ prādhānātmakapakṣa ete ca doṣāḥ prasajantyanye'pi copaplavāḥ sādhāraṇatvādakṛtābhyāgamānirmokṣaprasaṅgāt| tasmāt trīṇyeva ca sarvajñābhihitānyasaṃskṛtāni nityānīti siddham|

vyākhyātāḥ aṣṭau padārthāḥ- saṃskṛtāḥ pañca, trayaścāsaṃskṛtāḥ| etāvaccaitatsarvaṃ yaduta saṃskṛtaṃ cāsaṃskṛtaṃ ceti|

taccaitadāyatanadhātuvyavasthānena vyavasthāpyate|

dvādaśa khalvāyatanāni| cakṣu dīni dharmāyatanāntāni|

aṣṭādaśa dhātavaḥ| cakṣurdhātū rūpadhātuścakṣurvijñānadhāturyāvanmanodhāturdharmadhāturmanovijñānadhāturiti|

tatra tāvat
[4] rūpaskandho hi netrādyā daśāyatanadhātavaḥ|
dharmasaṃjñe trayaskandhāḥ sā'vijñaptirdhruvatrayāḥ||

[5] manaḥsaṃjñakamanyo'pi saptavijñānadhātavaḥ|

iti|

kaḥ punarāyatanadhātvarthaḥ ? taducyate|

āyadvāraṃ hyāyatanaṃ dhāturgotraṃ nirucyate||

taduktaṃ bhavati-cittacaitasikākhyamāyametāni tanvantītyāyatanāni| yasmātsapta cittadhātavaścatvāraścārūpiṇaḥ skandhā ebhyaścatuṣpratyayātmakebhyaḥ pratāyante tadutpattiṃ vā pratyāyante tasmādāyatanāni|

dhātvarthastu gotrārthaḥ| taduktaṃ bhavati-ekasmiṃñccharīraparvate'ṣṭādaśa dharmagotrāni (ṇi)-iti | dhruvaṃ(va)dvayasyāpyatra pratinidhisthānīyāḥ prāptayo gotrabhūtā vidyante| ākāśaṃ ca sarvabhūtabhaumikarūpādhāramiti tadapyatrāstīti| svalakṣaṇadhāraṇādvā taddhātutvam|

atha kasmāddvādaśāyatanānyaṣṭādaśa ca dhātavaḥ pṛthaṅnirucyante ? natva(nva)nyataraṇi (ni) rdeśādgatārthametaditi| atrocyate|

[6] yogarūpyānukūlyāderdvādaśāyatanīṃ muniḥ|
buddhyādyekatvadhīhānyai dhātūṃścāṣṭādaśoktavān||

skandheṣu hi dṛśyamāneṣu yoginorasarvajñeyapratibimbakānyupatiṣṭhanti| dhātuṣvapi saptacittadhātupratibimbakāni sādṛśyād duravadhārāṇi bhavanti| dhātuskandhavyavasthā cāyataneṣūkteṣvabhihitakāraṇā bhavanti sulakṣā ceti dhātudeśanā| tadūrdhvaṃ skandhaprajñaptiḥ| yathoktam-“cakṣuḥ pratītya rūpaṃ cotpadyate cakṣurvijñānam| trayāṇāṃ sannipātāt sparśaḥ| sahajā vedanā ceti(ta)nā” iti| tasmādāyatanāni dhātūnāṃ yoniḥ, dhātavaḥ skandhānāmiti|

‘buddhyāde(dye)katvadhīhānyai dhātūṃścāṣṭādaśoktavān|’ sapta vijñānadhātavo hi deśyamānā buddhyaikatvagrāhaṃ nivartayanti| piṇḍaikātmagrāhaṃ ca nivartayanti|

vaibhāṣāḥ punarāhuḥ-“rūpasaṃmūḍhānāmāyatanadeśanā| cittace(cai)ttasaṃmūḍhānāṃ skandhadeśanā| rūpacittasaṃmūḍhānāṃ dhātudeśanā| tīkṣṇendriyānāṃ (ṇāṃ) vā skandhadeśanā| madhyendriyānā (ṇā) māyatanadeśanā| mṛdvindriyānāṃ (ṇāṃ) dhātudeśanā| evaṃ saṃkṣiṃptamapyavistararucīnām|”

athavā ‘buddhyaikatvādidhīhānyai dhātūṃścāṣṭādaśoktavān|’ ye khalu buddhyaikatvamadhyavasitā manasaścetanāyāṃ vā rūpacittaikatvaṃ vā teṣā(ṣāṃ)mamad(tva) buddhinirāsārthamaṣṭādaśadhātūnuktavāniti|

kaḥ punarayaṃ ṣaḍbhyo vijñānakāyebhyo'nyo manodhātuḥ ? na khalu kaścidanyaḥ| kiṃ tarhi ?

[7] ṣaṇṇāmanyo nyatantratvātkāraṇaṃ yaddhi tanmanaḥ|

svaviṣayālambanakriyāpekṣayā vijñānāntarotpādanādiśaktyapekṣayā caikasya vijñānasya tridhā nirdeśaḥ kriyate-‘manaścittaṃ vijñānaṃ ca’ ityanāgatasyātītasyāpi bhūtabhāvinyā saṃjñayā vyapadeśaḥ| evaṃ sati “aṣṭādaśadhātavastraiyadhvikāḥ” ityabhidharmagrantho'pyanulomito bhavati| sūtre'pi coktam-“yatpunastadbhavati cittamiti vā mana iti vā” iti vistaraḥ| tadevaṃ vyācakṣāṇena bhavatā nityaṃ karaṇaṃ mano ‘nityaścātmā kartā’ iti pratiṣiddhaṃ bhavati|

atha kasmāttadeva cakṣurvijñānādīnāṃ pañcānāmapyāśrayatvena noktamiti ?

atra brūmaḥ-

rūpyarūpāśrayāstitvātpañcānāṃ rūpyudāhṛtaḥ||

cakṣurādīnāmasādhāraṇatvāditi|

atha yaduktam-‘sasaṃprayogā sahasaṃgrahena (ṇa) iti| kau puṇa (na) rimau saṃgrahasaṃprayogāvityetadapadiśyate|

[8] skandhāyatanadhātūnāṃ svātmanā saṃgrahaḥ smṛtaḥ|

kṣaṇaparamānu(ṇu)jātisaṃkhyānāṃ pratyekaṃ yathāyogaṃ saṃgraho veditavyaḥ| kasmāt ?

svātmanā nityamaviyogāt

tasmād dravyātmasaṃgrahaḥ| sacchabdanimittaṃ hi sato bhāvaḥ sattā dravyaṃ prakṛtyarthaḥ| dravyātmasaṃgrahaḥ pratyayārtha[:], satkṛ(tkri) yā vopacārasattārūpā| vaiśi(śeṣi)kasattā tu nobhayamarthāntaratvāt| na hyarthāntaraṃ svātmopapadyate| kiñca, svātantryāt| niruktyapabhraṃśācca| nahi ghaṭena sattotpādyate| āvaraṇābhāvāttani(nna)tyatvābhyu pagamācca| niruktyapi bhraśyate-sattāyogātsantī [ti]| syānmālyādivatsattāvānvā kriyāvaditi| yastvayaṃ saṃgravastvādiṣu saṃgrahaḥ proktaḥ sa kādācitkatvād gauṇo mantavyo na mukhyaḥ|

saṃprayogastu

samatvaṃ cittacaitasām||

pañcabhiḥ samālambane prayujyanta iti| samprayuktāścittacaitasā eva dharmā nānya iti||

atha ya ete sūtrāntareṣu skandhāyatanadhātusaṃśabditā dharmāḥ śrūyante te kimeṣveva saṃgrahaṃ gacchanti, āhosvinneti ? atrocyate|

[9] tadākhyā ye'nyasūtroktāsteṣāmeṣveva saṃgraham|
brūyācchāstranayābhijño buddhyāpekṣya svalakṣa[ṇam]||

tatra tāvacchīlaskandhādīnāṃ pañcānāṃ skandhānāṃ śīlaskandho rūpaskandhena saṃgṛhītaḥ| śeṣāḥ saṃskāraskanghena| daśa kṛtsnāyatanānyapyalobhasvābhāvyādaṣṭānāṃ dharmāyatanena| saparivāṇāṇi tu manodharmāyatanābhyāṃ pañcaskandhasvabhāvatvāt| antye dve kṛtsnāyatane catuḥskandhasvabhāvatvāt, manodharmāyatanābhyām|

dhātūnāmapi ṣaḍ dhātavaḥ| tebhyaścatvāraḥ spraṣṭavyadhātūnām, pañcamo rūpadhātūnāṃ, ṣaṣṭhaḥ saptabhi [ścitta]dhātubhiḥ||

[10] anyonyasaṃgraho jñeyaḥ skandhādīnāṃ yathāyatham|

rūpaskandhasya daśasvāyatanadhātuṣu rūpiṣu saṃgraho veditavyaḥ| dharmāyatanadhātupradeśena [tra]yānā(ṇā)mapi skandhānāṃ yathāyogadharmāyatanadhātubhyām| antyasya tu manaāyatanasya saptabhiścittadhātubhiriti||

atha kasmādasaṃskṛtaṃ skandhairasaṃgṛhītam ? brūmaḥ|

nādhvasvapatanādibhyo nityānāṃ skandhasaṃgrahaḥ||

ādiśabdānniṣkriyatvaskandhalakṣaṇaviyuktatvācceti||

[11] dharmaskandhasahastrāṇāmaśīterapi saṃgrahaḥ|
jñeyo'vataraṇeṣveva taiḥ sanmārgāvatāraṇāt||

aśītiḥ khalvavataraṇasahasrāṇi yairviṇe(ne)yāḥ sanmārgamavatāryante||

kiṃ punasteṣāmekaikasya pramāna(ṇa)m ? brūmaḥ| atrācāryāṇāṃ bhedaṃgatā buddhayaḥ| kecidāhuḥ

[12] dharmaskandhapramānaṃ (ṇaṃ) tu satyāderekaśaḥ kathā|

satyadhyānasamādhisamāpattivimokṣapratītyasamutpādaskandhādīnāmekaśaḥ kathā dharmaskandhaḥ| rāgādicaritapratipakṣo dharmaskandha ityācāryakam|

tatsatattvaṃ tu keṣāñcidvāṅnāmāpīṣyate paraiḥ||

yeṣāṃ tāvadvāksvabhāvaṃ buddhavacanaṃ teṣāmaśītidharmaskandhasahastrāṇi rūpaskanghaikadeśena saṃgṛhītāni| yeṣāṃ punarṇā (rnā) masvabhāvaṃ teṣāṃ saṃskāraskandhasaṃgṛhītāni| ayaṃ tvāgamaḥ-“jīvato bhagavato vāṅnāma svabhāvaṃ buddhavacanaṃ gauṇamukhyanyāyena| pariṇi(ni)rvṛtasya tu nāmasvabhāvameva, na vāksvabhāvam, brahmasvaratvānmunīndrasya, lokavācāṃ tatsādṛśyānupapatteḥ||”

kasmātpunarete ṣaḍ dhātavaḥ pṛthagucyante ? yasmādete

[13] sattvaprajñaptyupādānaṃ maulaṃ ṣaḍdhātavo matāḥ|
proktāstadbhedato yasmādasminmāro(smimāno) nivartate||

ete hi ṣaḍdhātavo garbhāvakrāntikāle maulaṃ sattvadravyaprajñaptyupādānam| katham ? yasmādayaṃ kāyākhyaḥ samucchrāyaḥ pṛthivīdhātunā khakkhaṭalakṣaṇena sandhārito bhūtāntaravṛttyudreko'sthisnāyunakhadantaromādisaṃcayaḥ| abdhātunā dravasnehalakṣaṇena śleṣmarudhirādimayenābhiṣyanditasaṃśleṣita bhūtāntaraḥ| tejodhātunoṣṇasvabhāvena paripācitakledadaurgandhaḥ| vāyunā ca preraṇātmakena saṃcāritabhojanarasadhātuviṇmūtraśleṣmapittasaṃcayaḥ| nabhodhātunā ca mukhanāsikākarṇādicchidrajanitabhojanapāṇā(nā)dipraveśaniṣkramaṇakriyaḥ| vijñānadhātunā vastūpalabdhilakṣaṇena vāyudhātukriyādhyāsinotpāditasaṃjanitāṅgapratyaṅgaceṣṭo maulaṃ sattvadravyamityupacaryate| indriyāni (ṇi) cakṣurādīni khalvatra bhūtagrahaṇena gṛhyante, caitasikā vijñānagrahaṇeneti prādhānyād bhūtacittagrahaṇam|

kimarthaṃ puṇa (na) reta eva dhātuṣaṭkamupadiṣṭam ? yasmādasya bhedāt ‘asmimāno nivartate’| katham ? ṣaḍdhātuprabhedādātmadṛṣṭinirāsaḥ| tannirāsādasmimānasamuddhātaḥ||

‘satkāyadṛṣṭipuṣṭatvāt’

ityatra puṇaḥ (naḥ)

[14] kliṣṭameva hi vijñānaṃ

vijñānadhāturabhipretam| kasmāt ?
[draṣṭavyaṃ] janmaṇi (ni) śrayāt|

yasmādete ṣaḍdhātavo janmano niśrayabhūtāstasmāt| ‘kliṣṭameva vijñānaṃ’ atra draṣṭavyam|

kaḥ puṇa(na)rayamākāśadhāturanyaḥ puṇaḥ (naḥ) pṛthagākāśāt ? taducyate|

khadhātuḥ pṛthagākāśādrūpāyatanasaṃgrahāt|

ākāśaṃ hi dharmāyatanasaṃgṛhītaṃ nityaṃ ca| ākāśadhātustu cākṣuṣo rūpāyatanasaṃgṛhītaḥ, ālokatamaḥsvabhāvo varṇaviśeṣo vātāyanacchidrādyabhivyaktarūpaḥ| tatpunaḥ

[15] nabhaḥ khalu nabho dhātorāsanno hetureṣa tu|
bhūtānāṃ tāni tajjasya rūpasyaitattu cetasaḥ||

uktaṃ hi bhagavatā-“pṛthivyapsu niśritā| āpo vāyau| vāyurākāśe| ākāśaṃ tu nityatvātsvapratiṣṭhitam” iti|

yadi khalu svapratiṣṭhā(ṣṭha)mākāśaṃ kasmāttarhyuṃktam-ākāśamāloke sati prajñāyate|” brūmaḥ| naiṣa doṣaḥ| ādheyenādhāraprajñāpanāt| sarvasya khalu saṃskṛtasya mūrtikriyāpratilambhe gagaṇa(na)mādhāraḥ| athavā''kāśadhāturatrākāśaśabdenoktaḥ| sa hi brāhmaṇaḥ praṣṭā tasminnākāśadhātāvākāśasaṃjñītyata evoktamāloke sati prajñāyate| na cākāśamāloke sati prajñāyate, anidarśaṇa(na)tvāt| eṣa akāśadhāturbhūtānāmāsanno niśrayaḥ| tāni tu tajjasyopādāyarūpasya| tadapi vijñānasya| vijñānamadhicaitasikānāṃ viprayuktānāṃ ca dharmāṇām| ata ākāśaṃ trailokyapratiṣṭhā| tadabhāve trailokyamapratiṣṭhitamanādhāraṃ, ṇa(na) prajñāyeta| tasmādākāśaṃ jagadutpattipralayanimittaṃ nā(na) nārāyana(ṇa) iti siddham| gatametat||

idānīṃ vaktavyam| ṣaṇṇāmadhyātmikānāṃ dhātūnāṃ ko'nukramaḥ ? brūmaḥ|

[16] pratyakṣavṛttiryattatprāgaprāptagrāhyato'pi yat|
tato'pi yaddavīyo'rthaṃ paṭiṣṭhamitarādapi||

pratyakṣavṛttīni khalu cakṣurādīni pañca prāguktāni| tebhyo'pyaprāptagrāhiṇī dve prāgukte| tayorapi yadya (dda)vīyo'rthaṃ tatprāguktam| prāptagrāhināṃ(ṇāṃ) tu ‘paṭiṣṭhamitarādapi’ yatpaṭutaraṃ tatprāguktamiti||

abhidharmadīpe vimāṣāprabhāyāṃ vṛttau prathamā(mā) dhyāsya dvitīyaḥ pādaḥ||

prathamādhyāye

tṛtīyapādaḥ|

idamidānīṃ vaktavyam| ya ete'ṣṭādaśadhātavaḥ, eṣāṃ kati sanidarśaṇāḥ (nāḥ) katyanidarśaṇāḥ (nāḥ) ? kati sapratighāḥ katya pratidhāḥ ? kati vyākṛtāḥ katyavyākṛtā iti ? ata idaṃ pratāyate||

[17] sanidarśaṇa (na) ādyārthaḥ

ādyasya cakṣurdhātoryortho rūpadhātvākhyaḥ sa sanidarśaṇaḥ (naḥ)| saha nidarśaṇe(ne) na nirdiṣṭa iti kṛtvā| nidarśanaṃ vāsya saṃbandhi vidyata iti sanidarśaṇaḥ (naḥ)||

mūrttāḥ sapratighā daśa|

saptacittadhātūndharmadhātuṃ ca hitvā daśānye mūrttā dhātavaḥ ‘sapratighā daśa’|

pratigho nāma pratighātaḥ| sa ca trividhaḥ| āvaraṇaviṣayālambanapratighātaḥ| tatrāvaraṇapratighātaḥ svedeśe parasyotpattipratibandhaḥ| sa tu mūrttāṇā(nā)meva saṃsthānavatāṃ paramāṇūnāṃ digdeśanirdeśyānāṃ dharmāṇām| yathā hastohastena pratihanyate upalo vopale [na]| viṣayapratighātaścakṣurādīnāṃ viṣayiṇāṃ rūpādiṣu sveṣu viṣayeṣu pratighātaḥ| yasya yasmin vṛttiḥ sannipātalakṣaṇā kāritrākhyā ca sa tasmin pratihanyate tato'nyatrāvṛtteḥ| ālambanapratighātaścittacaittānāṃ sveṣvālambaneṣu pratighātaḥ||

kaḥ punarviṣayālambanayorviśeṣaḥ ? yasminyasya kāritraṃ sa tasya viṣayaḥ| yaccittacaittairgṛhyate tadālambanam| tadihāvaraṇapratighātena daśānāṃ sapratighatvamanyonyāvaraṇāt|

‘ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi te’ iti ? catuṣkoṭikaḥ | prathamā koṭiḥ-saptacittadhātavodharmadhātupradeśaśca yaḥ saṃprayuktaḥ| dvitīyā-pañca viṣayāḥ| tṛtīyā-pañcendriyāṇi| caturthī-dharmadhātupradeśaḥ saṃprayuktakavarjaḥ|

‘ye viṣayapratighātena sapratighā ālambanapratighātenāpi te’ iti paścātpādakaḥ-ye tāvadālambanapratighātena viṣayapratighātenāpi te syuḥ| viṣayaprati ghātena, nālambanapratighātena pañcendriyāṇi|

“yatrotpitsormanasaḥ pratighātaḥ śakyate paraiḥ karttum|
tatsapratighaṃ jñeyaṃ viparyayādapratighamiṣṭam||”

iti bhadantakumāralātaḥ|

uktāḥ sapratighāḥ||
kuśalādayo'bhidhīyante|
anyatra rūpaśabdābhyāṃ ta evāvyākṛtā matāḥ||

ta eva daśāvyākṛtā rūpaśabdadhātuvarjāḥ| tau hi triprakārau kuśalākuśalāvyākṛtau||

[18] śeṣāstridhā

saptacittadhātavo hi triprakārāḥ| dharmadhātuśca| saṃprayuktastriprakāraḥ, viprayukto'saṃskṛtaśca| yathāśāstraṃ kaścit triprakāraḥ kaścidekaprakāraḥ saṃbhavato draṣṭavyaḥ|

kaḥ punaḥ kuśalārthaḥ ? śikṣitārthaḥ kuśalārthaḥ pravīṇavat| vipākahetāvaupamiko draṣṭavyaḥ| evamakuśalo'pi avyākṛtastūbhayapakṣāvyākaraṇādavyākṛta ityabhiprāyaḥ||

kati kāmadhātupratisaṃyuktāḥ kati yāvadapratisaṃyuktā iti| tadidamārabhyate|

iha sarve'pi

kāmadhātau sarve'pyaṣṭādaśa vidyante|

rūpadhātau caturdaśa|
rasagandhau savijñānau dhātū hitvā

gandharasadhātū tadvijñānadhātū ca hitvā| ārūpye

trayontimāḥ||

agrapaścāntima[:]smṛtaḥ| antāścetyupasaṃkhyānam| paścimā manodhātumanovijñānadhātudharmadhātava evamārūpyadhātau santi||

kati sāsravāḥ katyanāsravāḥ

[19] sāsravāṇā (nā)stravā antyāstrayaḥ

anantaroktāstatra sāsravāḥ duḥkhasamudayasatyasaṃgṛhītāḥ| anāsravāstu mārgasatyāsaṃskṛtasaṃgṛhītāḥ||

śeṣāstu sāsravāḥ|

pañcadaśadhātavaḥ sāsravāḥ, āsravasaṃyogitvavyavakīrṇatvāṅgabhāvebhyaḥ|

kośakārastvāha-“anuśayānuśayanātsāsravāḥ|” tadetadabrahmam (hma)| na| niruktānuśayārthāparijñānāt| niruktāparijñānaṃ tāvat| anuśayānuśayanāt sānuśayāḥ|

na sāsravā na yāvadoghāḥ| āsravā hi ābhavāgrādyāvadavīcimupādāya cittasantatiṃ strāvayanti svayaṃ ca sravantītyāsravāḥ| anuśayāstvanuśerate| kleśāḥ kliśnanti| granthā grathnanti| saṃyojanāni saṃyojayanti| oghāḥ apaharanti| iti svakriyādvāreṇaiteṣu vargeṣvetā nairuktyasaṃjñā niviśanta ityeṣā vyākhyānītirjyāyasī|

anuśayārtho'pi yadi puṣṭyarthastena mārgaṇi (ni)rvāṇālambaneṣu mithyādṛṣṭyādiṣu poṣotkarṣadarśaṇā(nā)t, nirvāṇamārgayorapi rūpādivat sāsravatvaprasaṅga iti| gatametat||

kati savitarkā[:]kati savicārā iti vistaraḥ|

sālambaprathamāḥ pañca sopacārāstrayastridhā||

sālambanānāṃ dhātūnāṃ ye prathamāḥ pañca te savitarkāḥ savicārāḥ| ‘trayastridhā’| ye tvantyāstrayaste tredhā| savitarkāḥ savicārāḥ| vicāramātrāścāvitarkāḥ| avicārāśca| kāmadhātau prathame ca dhyāne vitarko ṇai(nai)ṣu triṣu prakāreṣu praviśati| sa khalvavitarko vicāramātraśca||

atrāha-yadi pañcavijñānakāyāḥ savitarkāḥ savicārāḥ kathaṃ tarhi [a]vikalpā ityucyante ? brūmaḥ

[20] nirvikalpaguṇasvārthāḥ

guṇaḥ svārtho yeṣāṃ te bhavanti ‘guṇasvārthāḥ’| ete hi

asmārādanirūpaṇāt|

avikalpā ityucyante| etau hi pradhānau vikalpau traiyadhvikadharmaviṣayau| yogiṇāṃ(nāṃ) kṛtākṛtakarmāntapratyavekṣaṇā cittarakṣaṇe smṛtiḥ pradhānī bhavati| dharmasvasāmānyalakṣaṇahetuphalasaṃbandhādiṣu pravicayākhyaḥ prajñāsvabhāvaḥ prādhānyamanubhavati| atra tu

manobhaumī smṛtiḥ pūrvo dvitīyo dhīrṇi(rni)rūpikā|

‘manobhaumī’ti vartate| pañcānāṃ vijñānakāyānāṃ jātibadhirapuruṣarūpadarśanavadvṛttiḥ| tatrāpi ca smṛtiḥ samāhitā cāsamāhitā ca anusmṛtivikalpaḥ, ālambanābhilapaṇa(na)tulyatvāt| prajñā tvasamāhitaivā'bhinirūpaṇā vikalpaḥ, samāhitāyāḥ prakāraviśeṣaṇi(ni)rūpaṇābhāvāt, pūrvanirūpitopalakṣaṇamātravṛttitvācca||

athaiṣāṃ ṣaṇṇāṃ vijñānakāyānāṃ kataradvijñānaṃ kiyadbhiḥ savikalpakam ? tadidamāviṣkriyate|

[21] vijñānapañcakaṃ kāmeṣvekena savikalpakam|

svabhāvavikalpena|

tasmādanyat tribhiḥ

manovijñānaṃ kāmeṣu tribhiḥ savikalpakam|

dhyāne prathame cāsamāhitam||

prathame hi dhyāne yadasamāhitaṃ manovijñānaṃ tat tribhireva|

[22] dvābhyāmavyagraṃ

yatpunaḥ samāhitaṃ[ta]ddvābhyāmevābhinirūpaṇavikalpamapāsya|

ekena cakṣuḥśrotratvagāśraya[m]|

yatpunaścakṣuḥśrotratvagāśrayaṃ vijñānaṃ prathame dhyāne tadekenaiva|

dvābhyāṃ taduparivyagraṃ

dvitīyādiṣu dhyāneṣu dvābhyāṃ vyagramiti vartate|

ekenaiva samāhitam||

anusmṛtivikalpenaiva| evaṃ yāvadbhavāgram||

idamidānīṃ vaktavyam| kutra kasya ṣaṭprakāraṃ vijñānaṃ kuśalādivikalpakaṃ bhavati ? tadidamabhidharmagahvaraṃ prastūyate|

[23] ucchinnaśubhabījasya darśaṇaṃ(naṃ) savikalpakam|
kuśalaṃ nāsti vijñānamanyatra pratisandhitaḥ||

iha tāvaducchinnakuśalamūlasya pañca rūpondriyāśrayabalotpannaṃ darśakaṃ vijñānaṃ kuśalaṃ na vidyate, anyatra kuśalamūlapratisandhānāt|

[24] kāmebhyo vītarāgasya bālasyāhānidharmiṇaḥ|
dvidhāpyakuśalaṃ nāsti

darśakaṃ ca manovijñānaṃ ca yadyaparihāna(ṇa)dharmā bhavati|

kliṣṭaṃ cāryasya nottamam||

na cāryasyordhvabhūmyālambanaṃ kliṣṭaṃ vijñānaṃ vikalpakamasti||
kiñca,
[25] nākliṣṭāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakam|

na cānivṛtāvyākṛtaṃ kiñcidūrdhvabhūmivikalpakamasti|

kliṣṭaṃ vikalpakaṃ cāpi nāstyadhobhūmigocaram||

na ca kliṣṭaṃ vijñānamadharabhūmyālambanaṃ vikalpakamasti|

[26] tridheha dvayamāryasya

iha kuśalākuśalāvyākṛtaṃ darśakaṃ ca manovijñānaṃ ca vikalpakamasti|

rāgiṇaḥ saśubhasya ca|

avītarāgasyāpyanucchinnakuśalamūlasya pṛthagjanasya trividhaṃ dvayamasti|

na śubhaṃ nāpi ca kliṣṭaṃ dvitīyādiṣu darśakam||

vijñānamastīti||

idamidānīṃ vaktavyam| kathamasatyātmani śāśvate tadguṇe ca saṃskāre smṛtihetāvasati pratikṣaṇavinaśvareṣu ca vijñāneṣu ca parasparākṛtasaṃketeṣu pūrvānubhūto'rthaḥ smaryate ? [tada] padiśyate| yadyapi dattottara eṣa vādaḥ, tathāpīdaṃ śāstrānugatamārabhyate|

[27] prayogādaṅgasānnidhyātsabhāgatvācca santateḥ|
prāgvijñānānubhūte'rthe cetasyutpadyate smṛtiḥ||

praṇidhānānubhavajñānapāṭavasātatyakāritvābhyāmasahakāritvābhyāmasahakārikāraṇasānnidhye santatyānukūlebhyaḥ pūrvavijñānānubhūte rūpādau vastuni smṛtirutpadyate|

ātmamanaḥsaṃyogātsaṃskārāpekṣā tadutpattiriti cet| na| ātmamanaḥ- saṃyogaḥ saṃskārāṇāṃ śaśaviṣāṇavadasiddhatvānnityasyāsyātmanaḥ saṃskārāṇāmanupapatteḥ| saṃskārasaṃyogaśca sakalātmavyāpitva(tve) pradeśavṛttyabhyupagamadoṣācca| tasmāt suṣṭhūktaṃ prayogādaṅgasānnidhyādibhyaḥ smṛtirutpadyate paramārthasaṃvṛttiviṣayā||

[28] etadviparyayāt māndyātkleśarogābhibhūtitaḥ|
jñātapūrveṣu vismṛtiḥ saṃprajāyate||

idamidānīṃ vicāryate| duḥkhadarśaṇa (na) heyādinā pañca prakāreṇa vijñānena yadanubhūtaṃ tatkatamena smaryate ? tadidaṃ prastūyate|

[29] dṛṣṭaṃ dvitricatuḥpañcaprakāreṇāpi cetasā|
smaryate sattadanyaiśca nānyo'nyaṃ vyoghadṛkkṣaye||

sarvāni (ṇi) khalu duḥkhadarśaṇā (nā) diheyāni pañcaprakārāṇi paramparānubhūtaṃ smarati(nti)| ayaṃ tva[tra] niyamaḥ-‘nānyo'nyaṃ vyoghadṛkkṣaye|’ nirodhamārgadarśaṇa(na)prahātavyānubhūtaṃ tu nānyo'nyaṃ smṛtipratiniyatālambanatvāt| śeṣāstu trayaḥ prakārāḥ sambhinnālambanatvānna pratiṣidhyante||

[30] vijñānānāṃ tu pañcānāṃ yadekenānubhūyate|
tatsmaryate'pi cānyena

manovijñānenetyarthaḥ|
tena khalvitarairapi||

manovijñānenāpi yadanubhūtaṃ tat ṣaḍbhirapi smaryate||

atha dvādaśānāṃ cittānāṃ ko'rthaḥ kenānubhūtaḥ katibhiḥ smaryate ? dvādaśacittāni| kāmāvacarāṇi kuśalādīni catvāri| rūpāvacarāṇi trīnya(ṇya)nyatrākuśalāt| evamārūpyāvacarāṇyetānyeva trīṇi| śaikṣamaśaikṣaṃ ca| smṛtirapi tatsaṃprayuktā dvādaśavidhaiva|

tatra kiṃ kenānubhūtaṃ ta[d] dvādaśabhirapi smaryate ? kāmāvacarakuśalānubhūtaṃ tad dvādaśavidhayā smarati| evamakuśalena| tannivṛtāvyākṛtānubhūtamaṣṭavidhayā smarati| kāmāvacaryā sarvayā| rūpārūpyāvacaryayā'nyatra nivṛtāvyākṛtānivṛtāvyākṛtāyāḥ śaikṣāśaikṣābhyāṃ ca| evamanivṛtāvyākṛtena| rūpāvacarakuśalānubhūtaṃ sarvābhiḥ smarati| tannivṛtāvyākṛtānubhūtaṃ daśabhiranyatra kāmāvacaraṇi(ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| tadanivṛtāvyākṛtānubhūtaṃ daśabhiraṇya(nya)trārūpyāvacaraṇi (ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| ārūpyāvacaraḥ kuśalānubhūtaṃ daśabhiraṇya(nya)tra kāmāvacaraṇi(ni)vṛtāvyākṛtānivṛtāvyākṛtābhyām| tannivṛtāvyākṛtānubhūtaṃ navabhiraṇya(nya)tra kāmāvacaraṃ nivṛtāvyākṛtānivṛtāvyākṛtābhyām| rūpāvacarāccānivṛtāvyākṛtāt| evamanivṛtāvyākṛtena| śaikṣānubhūtamekādaśabhiranyatrakāmāvacaraṇi(ni)vṛtāvyākṛtādevamaśaikṣene(ṇe)ti| saṃkṣepārthastvayaṃ ślokaiḥ pradarśyate|

[31] dvyavyākṛtānubhūtaṃ yaccittaṃ dvādaśakādiha|
vyārūpyarūpaṇi(ni)vṛteḥ smaryate'ṣṭābhireva tat||

kāmadhātau nivṛtāvyākṛtā'nivṛtāvyākṛtābhyāṃ yadanubhūtaṃ tadaṣṭābhiḥ smaryate| rūpārūpyāvacare dve nivate hitvā| śekṣamaśaikṣaṃ caivamanivṛtāvyākṛtena|

[32] rūpārūpyāptanivṛtaśubhābhyāṃ tu kramena(ṇa) yat|
kāmāptāvyākṛte hitvā smaryate daśakena tat||

kāmāvacaraṇi(ni)vṛtāvyākṛte hitvā|

[33] rūpe tvanivṛtākhyena dṛṣṭamavyākṛtena yat|
ārūpyāvyākṛte hitvā tadanyaiḥ smaryate punaḥ||

yatkhalu rūpadhātau anivṛtāvyākṛtenānubhūtaṃ tadārūpyāvyākṛte hitvā tadanyairdaśabhiḥ smaryate||

[34] ārūpyāvyākṛtajñātaṃ yaśceto navakena tat|
kāmāptāvyākṛte hitvā rūpāptānivṛtaṃ tathā||

gatametadaupodghātikaṃ prakaraṇam| prakṛtamevābhidhīyatām||

ya ete'ṣṭādaśadhātava eṣāṃ kati sālambanāḥ katyanālambanāḥ katyupāttāḥ katyanupāttāḥ kati saṃcitāḥ katyasaṃcitāḥ ? tadidamārabhyate|

[35] cittākhyāḥ sapta sālambā dharmākhyaḥ saṃprayuktakaḥ|

sālambanā iti vartate| śeṣāstvanālambanā viṣayāgrahaṇāt||

amūrtā dhvaninā sārdhamanupāttāḥ

ya ete saptacittadhātavo dharmadhātvardhena sahoktāste śabdena sahānupāttāḥ| ato'nye

nava dvidhā||

ye santānādhirohinaḥ(ṇaḥ) pratyutpannāścakṣurādayastadavinirbhāgiṇaśca rūpādayaḥ| śeṣāstvanupāttāḥ| niścetanatvādanātmabhāvaparyāpanna[tvā]cca| śeṣā ye bāhyāḥ kāyendriyasaṃtānavyatirekavartinaste'nupāttā iti siddham||

kati bhūtāni kati bhautikāḥ ? tatrāpyucyate|

[36] spṛśyaṃ dvidhā

atra bhūtāni catvāri bhautikaṃ ca gurutvādisaptaprakāram |

sadharmāṃśāḥ saha tā nava bhautikāḥ|

saha dharmadhātvaṃśenāvijñaptyākhyena ‘sa[ha] tā nava bhautikāḥ’ ||

evaṃ kati mūrtāḥ ?

daśa sāvayavā mūrtāḥ

śeṣāstvamūrtāścakṣurvijñānadhātvādayaḥ|

ta eva daśa saṃcitāḥ||

paramānu(ṇu)saṃghātā ityarthaḥ| ta evāṣṭau cakṣurvijñānadhātvādayo [hitvā śeṣā daśa] saṃcitāḥ||

kati cchettāraḥ kati cchedyāḥ, kati dagdhāraḥ kati dāhyāḥ, kati tolayitāraḥ kati tolyāḥ ? tadidamatrocyate|

[37] rūpagandharasasparśāścchetṛcchedyātmakā matāḥ|
dāhakāstolakāścaite dāhyāstolyāsta eva vā||

‘vā’ śabdo matavikalpārthaḥ| keṣāñcittejodhātureva dagdhā gurutvamevā(va) tolyam||

kati vipākajāḥ katyaupacayikāḥ ?
[38] pañca rūpīndriyātmāno vipākopacayātmakāḥ|

vipākakāraṇahetvadhīnajanmatvāt naiṣyandikāni cakṣurādīni pañca na vidyante| mṛtasya vipākajavyatiriktatanniṣyandābhāvāt| tatra vipākahetorjātā vipākajāḥ, madhyapadalopaṃ kṛtvā gorathavat |

amūrttā naupacayikāḥ

saptacittadhātavo dharmadhātuścāmūrttā naiṣyandikavipākajāstu vidyante sabhāgavipākahetubalotpatteḥ|

tridhā śeṣāḥ

rūpadhātvādyāścatvārastriprakārā ye kāyendriyasahavartiṇa(na)ste tridhā| bāhyāḥ te dvidhā|

dhvanirdvidhā||

śabdastu vipākajo nāstītyāgamaḥ| yuktirapīcchātastatpravṛtteḥ||

idānomidamucyate | yaścakṣurdhātunā samanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunāpi saḥ ? yo vā cakṣurvijñānardhātunā cakṣudhātunāpi saḥ ? āha| nātraikāṃśaḥ| yasmāt

[39] cakṣustadupalabdhiśca pṛthagvā saha vā'pnuyāt|

cakṣurdhātuṃ tāvallabhate na cakṣurvijñānadhātum| kāmadhātau kramena(ṇa) cakṣurindriyaṃ pratilabhamānaḥ, ārūpyadhātucyutaśca dvitīyādiṣu dhyāneṣūpapadyamānaḥ| syāccakṣurvijñānadhātunā na cakṣurdhātunā| dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṃmukhīkurvāṇaḥ| tataścyutaścādhastādupapadyamānaḥ| ubhābhyāmapi-ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ| nobhābhyām-etānākārān sthāpayitvā|

yaśca[kṣu]rdhātunā samanvāgataḥ cakṣurvijñānadhātunāpi saḥ ? catuṣkoṭikāḥ| prathamā-dvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānamasaṃmukhīkurvāṇaḥ| dvitīyā-kāmadhātāvalabdhi(bdha)vihīnaṃ (na) cakṣuḥ| tṛtīyā-kāmadhātau labdhāvihīnaśca (naca)kṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaśca paśyan| caturthī-etānākārān sthāpayitvā||

gatametat| prakṛtamidānīmanuvartyatām| katyādhyātmikāḥ kati bāhyāḥ ?

dvādaśādhyātmikā jñeyāḥ

pañcendriyātmikaḥ saptacittadhātu(ta)vaśca, ahaṃkārasanniśrayatvāt| “ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ|” iti|

bāhyāṣṣaḍviṣayātmakāḥ||

kati darśana(na)heyāḥ kati bhāvanāheyāḥ katyaheyāḥ ? tadārabhyate|

[40] trayo'ntyāstrividhāḥ

manodhāturmaṇo(no)vijñānadhāturdharmadhātavastriprakārāḥ| aṣṭāśītyanuśayasahacariṣṇavastatprāptayaśca darśaṇa(na)heyāḥ|

śeṣā bhāvanāpathasaṃkṣayāḥ||

ye sāsravāḥ| ye tvanāsravāste'praheyā nirdoṣatvāt||

na rūpamasti dṛggheyaṃ nākliṣṭaṃ nāvikalpakam||

pṛthagjanatvamiti cet| na| tasyānivṛtāvyākṛtatvāta, samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāgamāt| āpāyikaṃ ca kāyavākkarmarūpasvabhāvaṃ tadapyāryamārgavirodhitvādvihīnaṃ na tu prahīnaṃ(ṇaṃ) tasmādubhayaṃ na darśaṇa(na)heyaṃ satyeṣvavipratipatteḥ| duḥkhadharmajñānakṣāntau pṛthagjanatvaprasaṃgācca|

pañcavijñānakāyā [a] vikalpakāste'pi na darśaṇa (na)heyāḥ||

kati sabhāgāḥ kati tatsabhāgāḥ ?

[41] sabhāga eva dharmākhyaḥ śeṣāstūbhayathā smṛtāḥ||

dharmadhātuvarjyā anye dhātavo dvidhā| sabhāgāstatsabhāgāśca||

kaḥ punaḥ sabhāgārthaḥ ko vā tatsabhāgārthaḥ ?

sabhāgastatsabhāgatve svakriyābhāktu tulyate||

yaḥ svakriyāṃ bhajate sa sabhāga ityucyate| yaḥ svakriyāvirahitaḥ sa tatsādṛśyamātrabhajamānatvāt tatsabhāga ityākhyāyate|

atra sabhāgastrividhaḥ| adhvasu svakriyābhedena vācyaḥ| evaṃ tatsabhāgaḥ kriyāvirahito vācyaḥ| anutpattidharmakaṃ caturthamiti kāśmīrāḥ||

kati dṛṣṭiḥ kati na dṛṣṭiḥ ?

[42] cakṣuḥ sadharmadhātvaṃśaṃ navadhā dṛṣṭirūcyate|

cakṣustāvalloke'pi dṛṣṭiriti pratītam| dharmadhātorapi pradeśo dṛṣṭisvabhāvo'ṣṭavidhaḥ kliṣṭākliṭaprajñātmakaḥ| śeṣastu na dṛṣṭiḥ|

pāñcavijñānakī prajñā na dṛṣṭiraṇi (ti) tīraṇāt||

nitīrikā hi dṛṣṭayo vicāraṇāśrayāt| sā tvavikalpikā jaḍasvabhāvā| atyalpamidamucyate| manovijñānabhaumyanirāsādisaṃprayuktā na dṛṣṭiṛ(ri)tyupasaṃkhyātavyam||

kathaṃ puṇa (na) retāḥ prajñāḥ paśyanti ? tadidamāviṣkriyate|

[43] sameghāmegharātryahnordṛśyaṃ cakṣuryathekṣate|
kliṣṭākliṣṭadṛśau tadvacchaikṣāśaiṃkṣe ca paśyataḥ||

yathā sameghāyā(yāṃ) timirapaṭalāvaguṇṭhitacandranakṣatracakrā(kra)prāyāṃ rajanyāṃ rūpāṇi dṛśyante tathā kliṣṭāḥ pañcadṛṣṭayo jñeyaṃ paśyanti| yathā tu vigatarajāṃsi niśākarakiraṇāṃśukāvaguṇṭhitāyāṃ triyāmāyāṃ rūpāṇi dṛśyante, tathā laukikī samyagdṛṣṭiḥ paśyati| yathā tu meghapaṭalāvaguṇṭhite divākarakiraṇānudbhāsite divase rūpāṇi dṛśyante tadvacchaikṣī dṛṣṭiḥ paśyati| yathā tu dravyakanakarasāvasekapiñjaradinakarakiraṇaprotsāritatimirasaṃcaye divase cca(ca)kṣuṣmato devadattasya rūpaṃ cakṣurīkṣate, tathā buddhānāmarhatāṃ prajñācakṣuravidyākleśopakleśamaladūṣikātimirapaṭalavarjitaṃ jñeyaṃ paśyatīti|

abhidharmadīpe vibhāṣāprabhāyāṃ vṛttau prathamasyādhyāyasya tṛtīyaḥ pādaḥ||

prathamādhyāye

caturthapādaḥ|

āha| yaduktam-cakṣurdarśa(na)maṣṭaprakārā ca prajñā dṛṣṭiriti| atha vijñānaṃ paśyatyatha na paśyati ? yadi paśyati daśadharmā dṛṣṭisvabhāvā bhavanti| atha na paśyati dārṣṭāntikapakṣastarhyujjhito bhavati| devā enaṃ grahīṣyanti grahītavyaṃ cenmaṃsyante|

yattūktaṃ daśadharmā dṛṣṭisvabhāvāḥ prāpnuvantītyatra vijñānasya mukhyadarśanakalpaṇā(nā)pratiṣedhamupariṣṭāt kariṣyāmaḥ| idaṃ tu vaktavyam| cakṣuścakṣurvijñānaprajñāsāmagrīṇāṃ kaḥ paśyati ? kutaḥ saṃśaya iti cet| sarvatra doṣadarśaṇā(nā)t| yadi tāvaccakṣuḥ paśyati yāvatkāyaḥ spṛśati tato yugapat sarvaviṣayopabhogaprasaṃgaḥ| atha cakṣurvijñānaṃ paśyati kastarhi vijānāti ? vyavahitamapi kiṃ na paśyati, apratighatvāt ? atha prajñā paśyati śrotravijñānādiṣvapi prajñā vidyata iti tatrāpi darśaṇa(na)prasaṃgaḥ| atha cakṣurādisāmagrī paśyati sāpi khalu cakṣurādisāmagryaṅgavyatiriktā svabhāvakriyā[']bhāvānna vidyate|

cakṣurādisāmagryaṅgāṇā(nā)mapi pratyekaṃ darśaṇa(na) śaktikriyā'bhāvo[']ndhaśaṃ(śa)tavadityasattvam| sarvasāmagrīṇā(ṇāṃ) sarvakāryakaraṇāpattitvā[t], viśeṣābhāvāt|

hetupratyayasāmagrīṃ pratītya kriyāmātraṃ vijñānamutpadyata iti cet| na| janikarttṛbhāve janmakriyāsvātantryānupapatteḥ, naśyādivat| hetupratyayānāṃ paratantrāṇāṃ svātmanyavasthitānāṃ nirātmakānāṃ nirātmakakaraṇaśaktyayogāt|

kiñca, vijñeyābhāve vijñānānupapatteḥ, dāhyadahanavat|

kiñca, vijñānakriyāśṛ(śri)tābhāve tadabhāvāccitrakuḍyavat| janmanāśayorddharmidharmatve viruddhānāmanyataropapattirviṇā(nā)śasya vā sajātihetutvaprasaṃgaḥ| yajjātyanuvṛttistadbījamiti cet | na | kuśalākuśalādicittanirodhe [bīja]tvānupapatteḥ, sāmagrīpakṣotsargātsāṃkhyamatābhyupagamadoṣācca| teṣāmapi pradhānākhyādbījādekasmānnirapekṣātsarvaṃ saṃbhavati| nimittāntarāpekṣā śaktaśakteriti cet| na| akṣaṇikatvado[ṣāt]| sarvasāmagryaṅgabījābhyupagame kāryasvabhāvādivaicitryaprasaṃgaḥ| tasmānnirdoṣaḥ pakṣo vaktavyaḥ| so'yaṃ prakramyate|

[44] cakṣuḥ paśyati vijñānaṃ vijānāti svagocaramṛ|
ālocanopalabdhitvādviśeṣaḥ sumahāṃstayoḥ||

cakṣurdravyaṃ hi draṣṭṛsvabhāvam| tasya hetupratyayasāmagrīparigrahaprabodhitaśakteḥ rūpadarśanakriyāmātramutpadyate| dravyakriyayoścānyatvaṃ siddhasādhyamānarūpatvānnirapekṣasāpekṣavyapadeśitvācca draṣṭavyam| tatra cakṣurmūrtikriyāvadvijñānādhiṣṭhitaṃ darśaṇa(na)kriyāmārabhate| na vijñānaśūnyam| yathaiva cakṣurvijñānamālocanādhiṣṭhitakriyaṃ vijānāti, na kevalam, paramparānugrahabalāddhyanayoḥ pradīpādipratyayāntaraparigṛhītayoryugapadekasmin viṣaye vṛttilābho bhavati|

yastvetadatipatye(tyai)vaṃ kalpayati-‘kāraṇabhūtābhyāṃ prāgutpannābhyāṃ cakṣūrūpābhyāṃ kāryabhūtaṃ vijñānaṃ sahaikasmin kāle nāvatiṣṭhate’ iti tasya sakṣādviṣayānubhavanābhāvādanumānāgamābhāvaprasaṃgaḥ| anubhavajñāne cāsati manovijñānasmṛtigocarābhāvādanutpattiprasaṃgaḥ| niyataviṣayasmaraṇābhāvācca| tasmādvijñānaṃ niyatāśrayālambanalabdhapratiṣṭhaṃ sahakārikāraṇasāmagrīsannipātopajanitakriyaṃ sākṣādviṣayamupalabhate| cakṣurapyālocayati pradīpastatkālamevāvabhāsayati| ya ete vijñānacakṣūrūpādayaḥ svahetusāmagrīprabodhitaśaktayaḥ [te] viṣayaprativijñaptyālocanāvabhāsanākhyāṃ yugapat saudhīṃ saudhīṃ vṛttiṃ pratipadyanta iti yuktimatī nītiḥ|

tasmātsatsvapyanyeṣu pratyayeṣu darśaṇa(na)kriyāyāścakṣuṣaḥ prādhānyāt, tadevāñjasā paśyatītyucyate| yathā vā devadattaḥ sthālījalajvalanataṇḍulādiṣu satsvapi pāke pravartamāne svasyāmadhiśrayano(ṇo)dakāsecanataṇḍalāvapanadarvīparighaṭṭanācāmanisrāvaṇakriyāyāṃ labdhasāmarthyaḥ sādhanasanniyoge ca paraprāptaiśvaryo devadattaḥ prādhānyātpacatātyucyate| yadā puṇa(na)staṇḍulānāṃ vikledo vivakṣitaḥ pāko vā tadā jalānalayoḥ prādhānyādvyapadeśo bhavatyambu kledayatyagniḥ pacatīti| tasmātsāmagryāṃ satyāṃ darśaṇe(ne) pravartamāne prādhānyāccakṣuḥ paśyatītyucyate| kathaṃ prādhānyamiti cet ? tatprakarṣe darśaṇa(na)prakarṣāt| tulye hi prathamadhyānacakṣurvijñāne dvitīyādiṣu cakṣuṣprakarṣāddarśanaprakarṣo dṛśyata iti| tasmādyuktam-“cakṣuḥ paśyati nayanaḥ(nam) paśyati manasi tu bhaktyā prajñāvṛttirupacaryate manasā paśyati” iti|

tatrayaduktaṃ kośakāreṇa-“kimidamākāśaṃ khādyate| sāmagrayāṃ hi satyāṃ dṛṣṭamityupacāraḥ pravartate| tatra kaḥ paśyati ?” iti| tadatra teta bhadantena sāmagryaṅgakriyā[paharaṇaṃ ?] kriyate| abhidharmasaṃmohāṅkasthānenātmāpyaṅkito bhavatyayogaśūnyatāprapātābhimukhyatvaṃ pradarśitamiti ||

kiṃ puṇa(na)rekenāpi cakṣaṣā paśyati, āhosvid dvābhyāmeveti ? nātra niyamaḥ| yasmāt

[45] ekasya cakṣuṣaḥ kāryaṃ vijñānamathavā dvayoḥ|

iti dvicandradarśaṇā(nā)dervijñānasya ..........||
[prāptagrāhī]ni(ṇi) āhosvidaprāptagrāhīṇīti ? taducyate|

aprāpyārthaṃ manaścakṣuḥ śrotraṃ ca trīṇyato'nyathā||

ghrāṇarasanakāyendriyāni(ṇi) prāptagrāhīṇītyarthaḥ||

atra kāṇādaḥ paśyati| nāprāptagrāhīnī(ṇī)ndriyāṇi| cakṣuṣo hi raśmirgatvā paśyati| śrotraṃ tra sarvagataṃ prāpyaiva sarvaṃ śrṛṇoti| taṃ pratīdamucyate|

[46] aprāptagrāhiṇaḥ siddhā dūrāsannasamagrahāt|

yāvatā hi kālena devadattaḥ svapāṇitalalekhāṃ paśyati tāvataiva candralekhām| na cāyaṃ gatimatāṃ dharmaḥ| gatimanto hi devadattādayo dūraṃ cirādgacchantyāsannaṃ kṣipramiti| na| pradīpavat tatsiddheḥ|

pradīpādiprabhāvaścet

yathā khalu yāvatā kālena pradīpo nediṣṭhaṃ rūpamabhivyanakti tāvatā daviṣṭhaṃ tadvaditi| tatra pratyavasthānam-

na samaṃ tatsamudbhavāt||

yadi pradīpo gacchet, tatrāpyeṣa doṣaḥ prasajyeta| prabhādimadhyānteṣu ca tāpaviśeṣadarśaṇā(nā)t tadekatvāsiddhiḥ| tasya puṇa(naḥ) pratītya yugapat sarvapradīpaprabho(bhāmu)pādāya rūpaparamāṇūnāmutpattistasyaiṣa doṣo nāsti||

[47] sarvagrahaprasaṃgaścennāyaskāntādidarśaṇā(nā)t|

yadyaprāptagrāhi cakṣuḥ brahmaloke brahmāṇaṃ kasmānna paśyati ? tatredamucyate| nāyaskāntavattatsiddheḥ| yathā tulye'pyaprāptākarṣaṇe na prācīno'yaskānto maṇirudīcīnamayaḥ samākarṣati tadvaditi||

atra puṇa(na)rvindhyavāsī paśyati sarvagatatvamindriyānā(ṇā)m| taṃ pratīdamucyate|

sarvagatvādadoṣaścennāyogāttilatailavat||

ko hyanunmatto brūyāttileṣu tailaṃ sarvagatamastīti ? tadvakcakṣuḥśrotrādyadhiṣṭhānebhyo bahirindriyāṇi kaḥ kalpayedamūḍhacetāḥ ?

idaṃ vaktavyam| yatra kāye sthitaścakṣuṣā rūpāṇi paśyati kiṃ tāni kāyacakṣūrūpavijñānāni ekabhaumāni, āhostidanyabhaumikānyapi ? sarveṣāmaniyamaḥ| tatra kāmadhātūpapannasya tāvat svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhaumam| tasyaivāsya dhyānacakṣuṣā svarūpāṇi paśyataḥ kāyarūpe svabhūmike dvayaṃ prathamāddhyānāt| prathamadhyānabhūmīni paśyato rūpāṇyapi tatratyāni| dvitīyadhyānacakṣuṣā samīkṣamāṇasya kāyarūpe svabhūmike, cakṣurdvitīyād dhyānāt, vijñānaṃ prathamāt| prathamadhyānabhūmīni paśyato vijñānarūpe prathamāddhyānāt, kāyaḥ kāmāvacaraḥ, cakṣurdvitīyāddhyānāt| dvitīyadhyānabhūmīni paśyataścakṣūrūpe dvitīyadhyānabhūmike kāyaḥ kāmāvacāro vijñānaṃ prathamadhyānāt| evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhūmikāni rūpāṇi paśyato vijñātavyam| prathamadhyānopapannasya svena cakṣuṣā svāṇi(na) rūpāṇi paśyataḥ sarvaṃ svabhūmikam| adharāṇi rūpāṇi paśyatastrayaṃ svabhūmikaṃ rūpāṇi kāmāvacarāṇi| dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatastrayaṃ svabhūmikaṃ cakṣurdvitīyāt| kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike, kāmāvacarāṇi rūpāṇi, cakṣurdvitīyāt| dvitīyadhyānabhūmīni paśyataścakṣūrūpe tadbhūmike śeṣaṃ svabhūmikam evaṃ tṛtīyādidhyānacakṣuṣā yojyam| dvitīyādidhyānopapannasya svaparacakṣurbhyāṃ svaparabhūmikāni rūpāṇi paśyato yathāsaṃbhavaṃ draṣṭavyam||

niyatastvayam-

[48] na hyūrdhvaṃ cakṣuṣaḥ kāyo na rūpaṃ nākṣijaṃ manaḥ|
vijñānasya tu netrārthastau ca kāyasya savaṃtaḥ||

pañcabhaumāni kāyacakṣūrūpāṇi dvayoḥ savitarkasavicārayorbhūmyoścakṣurvijñānam| tatra yadmūmikaḥ kāyastadbhūmikamūrdhvabhūmikaṃ vā cakṣurbhavati na tvadhobhaumikam| yadbhūmikaṃ cakṣustadbhūmikamadharabhūmikaṃ vāsya rūpaṃ gocarī bhavati nordhvabhūmikam| evaṃ cakṣurvijñānaṃ nādharime cakṣuṣi saṃmukhībhavati| asya tu cakṣurvijñānasya rūpaṃ sarvato viṣayībhavati| kāyasyāpyubhe rūpavijñāne sarvato bhavata iti||

evaṃ

[49] nopariṣṭācchru teḥ kāyo na śabdo na svakaṃ manaḥ|
vijñānasya tu nihrādastau ca kāyasya sarvataḥ||

ghrāṇādīnāṃ punaḥ

[50] trayāṇāṃ(ṇāṃ) trīṇyapi svāṇi(na)

kāyagandhādiviṣayavijñānāni svabhūmikānyeva| utsargasyāyamapavādaḥ kriyate|

tanorvijñānamapyadhaḥ|

kāyaspṛṣṭavye svabhūmike eva| kāyavijñānaṃ tu keṣāñcidadharabhūmikam| yathā dvitīyādidhyānopapannānāmiti|

manastvaniyataṃ

samāpattyupapattikāleṣu kāyasya sarvato bhāvāt| traikālikādhvanirmuktasarvadharmaviṣayitvāt||

kimarthaṃ puṇa(na)rayamalpārthaḥ sumahāgranthasandarbhavidhirārabhyata iti ? kośakṛdācaṣṭe-nahyatra kiñcitphalamutprekṣyata iti| taṃ pratīdaṃ phalamādarśyate| tatra khalu

yogivaiśvarūpyaṃ pradarśitam||

etadvaiśvarūpyaṃ yogiṇāṃ(nāṃ) yadanyataḥ kāyo'nyataścakṣuranyataḥ rūpamanyato vijñānaṃ gṛhītvā paśyanti| vibhūni ca śarīrāṇi nirmāya manojavayā ri(ṛ)ddhyā gatvā buddhā bhagavanto yathecchaṃ lokadhātvā(tva)ntareṣu vineyānāṃ buddhakāryaṃ kurvaṃti| divyābhyāṃ cakṣuḥśrotrābhyāṃ rūpāṇi dṛṣṭvā śabdāṃśca śrutvā yathecchaṃ yugapadanekāni pāñcagatikāni śarīrāṇi nirmāyānekagatidhātvā(tva)ntareṣu vineyakāryaṃ kurvantīti|

gatametat prāsaṅgikaṃ prakaraṇam||

idamadhunā vācyam| skandhopādānaskandhayoḥ kaḥ prativiśeṣaḥ ? taducyate| skandhāstribhiḥ satyaiḥ saṃgṛhītāḥ| yasmāt

[51] sāsravānāsrāḥ skandhā ye tūpādānasaṃjñitāḥ|
sāsravā eva te jñeyāstatsācivyakriyādibhiḥ||

kāraṇairiti vākyādhyāhāraḥ| tasmādupādānaskandhāḥ satyadvayasaṃgṛhītāḥ| nirodhasatyaṃ tu skandhalakṣaṇānupapatteḥ skandhalakṣaṇavyatiriktamiti draṣṭavyam||

[52] adhvādyāḥ skandhaparyāyāḥ

adhvānaskandhāḥ saṃskṛtāḥ kathāvastvityevamādayaḥ|

dharmādyā vastunaḥ sataḥ|

sat vastu dharmo dravyamāyatanaṃ dhāturityevamādayaḥ|

ye tu sāsravasaṃjñāste proktā duḥkhādināmabhiḥ||

duḥkhaṃ loko bhavaḥ samudaya ityevamādibhirṇā(rnā)mabhiḥ śabdayante||

atha kasmāccakṣuḥśrotraghrāṇānāṃ dvitve satyekadhātutā ? tadārabhyate-

[53] svātmyagocarakāryānāṃ(ṇā)mekatvādekadhātutā|
cakṣurādidvibhāve'pi

trayānā(ṇā)mapi khalveteṣāmekasvabhāvatvādekagocaratvādekakāryatvācca dvitve'pi sa[tyekādhipatyaṃ caikadhātutā ca] nirvarta(rte)te|

dvyutpattiḥ karmatṛ(tri)tvaśāt||

ye tu kathayanti “śobhārthaṃ tu dvayodbhavaḥ” iti teṣāṃ ślīpadagantra (nḍa)prabhṛtīnām a(ti) śobhārthamutpattirityāpannam||

idamidānīṃ vācyam| cakṣurādikāraṇasāmagrīsannidhāne sati cakṣurvijñānotpattau kasmāccakṣuḥśrotrādivijñānamityucyate ? tatra [visarjanaṃ kriyate]-

[54] [asādhāraṇa]vaiśiṣṭyādaiśvaryādāntaraṅgayataḥ|
satyapyaṇe(ne)kahetutve vijñānaṃ tairviśeṣyate||

cakṣurādīndriyaviśeṣādvijñānaviśeṣo dṛṣṭaḥ| cakṣurādīnāṃ ca caturbhiḥ kāraṇairīśitvaṃ dṛṣṭam| asādhāraṇakāraṇatvena cāntaraṅgya iti||

atrāha| atha kasmāt sarvapadārthā[nāṃ] dravyasvabhāve(vatve) nirvāṇameva paramārthato dravyamityucyate yato dharmadhātureva tadyogāddravyavānityākhyāyate| kasmācca sarvasaṃskṛtānāṃ kṣaṇikatve sati traya evāntyā dhātavaḥ kṣaṇikā ityucyante ? tadubhayaṃ pradarśyate|

[55] nityatvātkuśalatvācca nirvāṇaṃ dravyamañjasā|
sāradravyena tenaiko dharmākhyo dravyavānmataḥ||

[56] prathamaṃ nirmalaṃ cittamasābhāgyātkṣaṇaḥ smṛtaḥ|
tenādbhutakṣaṇenaite kṣaṇikāḥ paścimāstrayaḥ||

kiṃ puṇa(na)rete cakṣurādayastulyaṃ viṣayaṃ gṛhṇanti, āhosvinnyūnamavikaṃ vā ? tadāviṣkriyate-

[57] ghrāṇaṃ jihvā ca kāyaśca tulyārthagrāhyadastrayam|

dvayoścakṣuḥśrotrayoraṇi(ni)yama ityākhyātaṃ bhavati||

kiṃpuṇa(na)reṣāṃ cakṣurvijñānādīnāṃ sahaja evāśrayaḥ, āhosvidatīto'pi ? taducyate|

paścimasyāśrayo'tītaḥ

manovijñānasya kriyāvato nityamāśrayo'tītaḥ|

pañcānāṃ taiḥ sahāpi ca||

pañcānāṃ vijñānakāyānāṃ taiḥ sahāpi cātītaśceti ‘ca’śabdāt|

evaṃ catuṣkoṭika ārabhyate| ye dharmā vijñānaniśrayāḥ samanantarā api te ? praśnaścatuṣkoṭikaḥ| niśraya eva cakṣurādayaḥ| samanantarā eva vedanādayaḥ| ubhayaṃ samanantaravi(ni)ruddhaṃ vijñānam| nobhayametānākārān sthāpayitvā||

idamidānīmabhidharmasarvasvaṃ kośakārakasmṛtigocarātītaṃ vaktavyam| athaiṣāmaṣṭādaśānāṃ dhātūnāṃ katamaṃ niśrayaṃ niśrṛ(śri)tyānāsraveṇa mārgeṇa katamo dhāturṇi(rni)rudhyate !

[58] niśritya khalvanāgamyaṃ niśrayāṃścaturo'tha vā|
anāsravena(ṇa) mārgeṃṇa cakṣurdhāturnirudhyate||

navasu bhūmiṣu khalvanāsravo mārgaḥ| cakṣurdhātustu pañcabhūmikaḥ| tatra prajñāvimuktasyālabdhadhyānasyāryasya(syā)nāgamyaṃ niśritya cakṣurdhāturnirudhyate| nirodhamārgajñānātmakasya tridhātupratipakṣatvāddhyānalābhinaḥ puṇa(na)ścaturo ṇi(ni)śrayānniśritya dhyānāntarikāyāḥ prathamena grahaṇāt||

[59] anāgamyaṃ tu niśritya gandhadhāturṇi(rni)rudhyate|

dhyānālābhinastannirodhāt|

manodhāturaṇā(nā)gamyaṃ yadi vā saptaniśrayāt||

catvāri dhyānāni trīṃścārūpyān, tasya traidhātukatvāt||

[60] anāgamyaṃ tathaivādyaṃ cakṣurvijñānasaṃjñakaḥ|

nirudhyata iti vartate| tasya kāmaprathamadhyānasamāpannatvāt|

dharmadhātorvicitratvādyathāyogaṃ vinirdiśet||

dharmadhātuḥ khalu kaścitkāmāvacara eva yathā pratighādayaḥ| kaścitkāme prathamadhyānayoryathā vitarkavicārādayaḥ| kaścitkāme prathamadvitīyadhyānayoryathā prītiḥ| kaścitkāme tṛtīyadhyānayoryathā sukhendriyam| kaścittraidhātuko yathā jīvitendriyādayaḥ| ata ucyate ‘yathāyogaṃ vinirdi śet| evamanyānapi dhātūnanenaiva yathoktena nyāyena ‘yathāyogaṃ vinirdiśet’ iti||

idamidānīmanyadvaktavyam| yadā pṛthagjanaścakṣurdhātuṃ rūpāptaṃ parijānāti tadā katamāddhātorvairāgyamāpnoti ? kati ca kutratyānanuśayān jahāti ? kā[ni ca]saṃyojanāni paryādāya jahāti ? tadāviṣkriyate-

[61] cakṣurdhātuṃ hi rūpāptaṃ parijānan pṛthagjanaḥ|
kṛtsnādrūpamayāddhātorvairāgyamadhigacchati||

[62] tasmādanuśayāndhātorekatriṃśajjahāti ca|
paryādatte na kiñcittu saṃyojanamasau tadā||

anuśayānāṃ hi dhātuparicchedo na saṃyojanānām|

[63] rūpavairāgyamāpnoti jahātyanuśayatrayam|

satkāyadṛṣṭiśīlavrataparāmarśavicikitsākhyaṃ rūpadhātuparyāpannam|

tadā saṃyojanaṃ tvāryaḥ paryādatte na kiñcana||

anuśayatrayaṃ kataradāryo jahāti bhavarāgamānāvidyākhyam ? bhāvanāprahātavyaṃ saṃyojanaṃ tu na dhātuparicchinnamiti na kiñcittadā jahāti||

[64] cakṣurvijñānadhātuṃ tu parijānaṃstameva ca|
parijānātyavaśyaṃ ca brahmalokādvirajyate||

[65] na tu saṃyojanaṃ kiñcitparyādatte tadā hyasau|
gandhadhātuṃ rasākhyaṃ ca parijānan pṛthagjanaḥ||

[66] kāmavairāgyamāpnoti dhruvaṃ hyanuśayānapi|
tadā jahāti ṣaṭtriṃśadvartisaṃyojanatrayam||

kāmāvacarācchaṭtriṃśadanuśayāñjahāti| trīṇi ca saṃyojanāni pratighasaṃyojanamīrṣyāmātsaryasaṃyojane ca| gandharasadhātūparijānan pṛthagjanaḥ||

[67] āryastu kāmavairāgyaṃ karotyanuśayānapi|
caturaḥ parijānāti

pratighakāmarāgamānāvidyākhyāna(n) bhāvanāheyān||
paryādatte'pi ca trayam||

pratigherṣyāmātsaryasaṃyojanākhyam||

[68] parijānanmanodhātumārūpyebhyo virajyate|

ārya iti vartate|

jahātyanuśayāṃstrīṃśca

rāgamānāvidyākhyān|

paryādatte trayaṃ tathā||

etadeva||

[69] parijānankhalu prīrti tāmeva prajahātyasau|
ābhāsvarācca vairāgyaṃ yāti hanti tu nāsravān||

tasyāstaduparyabhāvāt|

[70] parijānansukhaṃ yogī prajahāti tadeha ca|
śubhakṛtsnācca vairāġyaṃ yāti kleśānna hanti tu||

sukhendriyasya tatīyādhyānāduparyabhāvādakṛtsnadhātūnna kleśāñjahāti||

gamatetatprayojanāgataṃ prakaraṇam| prakṛtamevocyatām| athaiṣāṃ dhātūnāṃ ke kati vijñānavijñeyāḥ ? tadārabhyate-

[71] dvivijñeyāḥ guṇāḥ pañca

pañcarūpādiguṇākhyā dhātavaścakṣurādivijñānamanovijñānavijñeyāḥ| śeṣā manovijñānavijñeyāḥ||

kati hetuḥ kati na hetuḥ ? tadākhyāyate-

hetuḥ sarve kṣarākṣarāḥ|

sarvadharmā hi kāraṇahetusvabhāvāḥ| kṣarāstu yathāyogaṃ cintyāḥ||

katīndriyātmakāḥ ? kati nendriyasvabhāvāḥ ? tadāviṣkriyate-

anyatra dharmadhātvarthā(dhī)cchaḍbāhyā nendriyātmakāḥ||

arthādāyātamādhyātmikāḥ sarve dhātavaḥ| bāhyāḥ pañcarūpaśabdagandharasasparśadharmadhātoścārdhaṃ nendriyasvabhāvaṃ jīvitendriyaśraddhādisukhādipañcakavarjamiti|

abhidharmadīpe vibhāṣā[prabhāyāṃ vṛttau prathamo'dhyāyaḥ|]